Declension table of bhāgin

Deva

NeuterSingularDualPlural
Nominativebhāgi bhāginī bhāgīni
Vocativebhāgin bhāgi bhāginī bhāgīni
Accusativebhāgi bhāginī bhāgīni
Instrumentalbhāginā bhāgibhyām bhāgibhiḥ
Dativebhāgine bhāgibhyām bhāgibhyaḥ
Ablativebhāginaḥ bhāgibhyām bhāgibhyaḥ
Genitivebhāginaḥ bhāginoḥ bhāginām
Locativebhāgini bhāginoḥ bhāgiṣu

Compound bhāgi -

Adverb -bhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria