Declension table of ?bhāgika

Deva

NeuterSingularDualPlural
Nominativebhāgikam bhāgike bhāgikāni
Vocativebhāgika bhāgike bhāgikāni
Accusativebhāgikam bhāgike bhāgikāni
Instrumentalbhāgikena bhāgikābhyām bhāgikaiḥ
Dativebhāgikāya bhāgikābhyām bhāgikebhyaḥ
Ablativebhāgikāt bhāgikābhyām bhāgikebhyaḥ
Genitivebhāgikasya bhāgikayoḥ bhāgikānām
Locativebhāgike bhāgikayoḥ bhāgikeṣu

Compound bhāgika -

Adverb -bhāgikam -bhāgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria