Declension table of ?bhāgīyasā

Deva

FeminineSingularDualPlural
Nominativebhāgīyasā bhāgīyase bhāgīyasāḥ
Vocativebhāgīyase bhāgīyase bhāgīyasāḥ
Accusativebhāgīyasām bhāgīyase bhāgīyasāḥ
Instrumentalbhāgīyasayā bhāgīyasābhyām bhāgīyasābhiḥ
Dativebhāgīyasāyai bhāgīyasābhyām bhāgīyasābhyaḥ
Ablativebhāgīyasāyāḥ bhāgīyasābhyām bhāgīyasābhyaḥ
Genitivebhāgīyasāyāḥ bhāgīyasayoḥ bhāgīyasānām
Locativebhāgīyasāyām bhāgīyasayoḥ bhāgīyasāsu

Adverb -bhāgīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria