Declension table of ?bhāgīyā

Deva

FeminineSingularDualPlural
Nominativebhāgīyā bhāgīye bhāgīyāḥ
Vocativebhāgīye bhāgīye bhāgīyāḥ
Accusativebhāgīyām bhāgīye bhāgīyāḥ
Instrumentalbhāgīyayā bhāgīyābhyām bhāgīyābhiḥ
Dativebhāgīyāyai bhāgīyābhyām bhāgīyābhyaḥ
Ablativebhāgīyāyāḥ bhāgīyābhyām bhāgīyābhyaḥ
Genitivebhāgīyāyāḥ bhāgīyayoḥ bhāgīyānām
Locativebhāgīyāyām bhāgīyayoḥ bhāgīyāsu

Adverb -bhāgīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria