Declension table of ?bhāgīrathīvallabha

Deva

MasculineSingularDualPlural
Nominativebhāgīrathīvallabhaḥ bhāgīrathīvallabhau bhāgīrathīvallabhāḥ
Vocativebhāgīrathīvallabha bhāgīrathīvallabhau bhāgīrathīvallabhāḥ
Accusativebhāgīrathīvallabham bhāgīrathīvallabhau bhāgīrathīvallabhān
Instrumentalbhāgīrathīvallabhena bhāgīrathīvallabhābhyām bhāgīrathīvallabhaiḥ bhāgīrathīvallabhebhiḥ
Dativebhāgīrathīvallabhāya bhāgīrathīvallabhābhyām bhāgīrathīvallabhebhyaḥ
Ablativebhāgīrathīvallabhāt bhāgīrathīvallabhābhyām bhāgīrathīvallabhebhyaḥ
Genitivebhāgīrathīvallabhasya bhāgīrathīvallabhayoḥ bhāgīrathīvallabhānām
Locativebhāgīrathīvallabhe bhāgīrathīvallabhayoḥ bhāgīrathīvallabheṣu

Compound bhāgīrathīvallabha -

Adverb -bhāgīrathīvallabham -bhāgīrathīvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria