Declension table of ?bhāgīrathatīrthā

Deva

FeminineSingularDualPlural
Nominativebhāgīrathatīrthā bhāgīrathatīrthe bhāgīrathatīrthāḥ
Vocativebhāgīrathatīrthe bhāgīrathatīrthe bhāgīrathatīrthāḥ
Accusativebhāgīrathatīrthām bhāgīrathatīrthe bhāgīrathatīrthāḥ
Instrumentalbhāgīrathatīrthayā bhāgīrathatīrthābhyām bhāgīrathatīrthābhiḥ
Dativebhāgīrathatīrthāyai bhāgīrathatīrthābhyām bhāgīrathatīrthābhyaḥ
Ablativebhāgīrathatīrthāyāḥ bhāgīrathatīrthābhyām bhāgīrathatīrthābhyaḥ
Genitivebhāgīrathatīrthāyāḥ bhāgīrathatīrthayoḥ bhāgīrathatīrthānām
Locativebhāgīrathatīrthāyām bhāgīrathatīrthayoḥ bhāgīrathatīrthāsu

Adverb -bhāgīrathatīrtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria