Declension table of bhāgīratha

Deva

NeuterSingularDualPlural
Nominativebhāgīratham bhāgīrathe bhāgīrathāni
Vocativebhāgīratha bhāgīrathe bhāgīrathāni
Accusativebhāgīratham bhāgīrathe bhāgīrathāni
Instrumentalbhāgīrathena bhāgīrathābhyām bhāgīrathaiḥ
Dativebhāgīrathāya bhāgīrathābhyām bhāgīrathebhyaḥ
Ablativebhāgīrathāt bhāgīrathābhyām bhāgīrathebhyaḥ
Genitivebhāgīrathasya bhāgīrathayoḥ bhāgīrathānām
Locativebhāgīrathe bhāgīrathayoḥ bhāgīratheṣu

Compound bhāgīratha -

Adverb -bhāgīratham -bhāgīrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria