Declension table of ?bhāgavittika

Deva

MasculineSingularDualPlural
Nominativebhāgavittikaḥ bhāgavittikau bhāgavittikāḥ
Vocativebhāgavittika bhāgavittikau bhāgavittikāḥ
Accusativebhāgavittikam bhāgavittikau bhāgavittikān
Instrumentalbhāgavittikena bhāgavittikābhyām bhāgavittikaiḥ bhāgavittikebhiḥ
Dativebhāgavittikāya bhāgavittikābhyām bhāgavittikebhyaḥ
Ablativebhāgavittikāt bhāgavittikābhyām bhāgavittikebhyaḥ
Genitivebhāgavittikasya bhāgavittikayoḥ bhāgavittikānām
Locativebhāgavittike bhāgavittikayoḥ bhāgavittikeṣu

Compound bhāgavittika -

Adverb -bhāgavittikam -bhāgavittikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria