Declension table of ?bhāgavitti

Deva

MasculineSingularDualPlural
Nominativebhāgavittiḥ bhāgavittī bhāgavittayaḥ
Vocativebhāgavitte bhāgavittī bhāgavittayaḥ
Accusativebhāgavittim bhāgavittī bhāgavittīn
Instrumentalbhāgavittinā bhāgavittibhyām bhāgavittibhiḥ
Dativebhāgavittaye bhāgavittibhyām bhāgavittibhyaḥ
Ablativebhāgavitteḥ bhāgavittibhyām bhāgavittibhyaḥ
Genitivebhāgavitteḥ bhāgavittyoḥ bhāgavittīnām
Locativebhāgavittau bhāgavittyoḥ bhāgavittiṣu

Compound bhāgavitti -

Adverb -bhāgavitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria