Declension table of ?bhāgavitta

Deva

MasculineSingularDualPlural
Nominativebhāgavittaḥ bhāgavittau bhāgavittāḥ
Vocativebhāgavitta bhāgavittau bhāgavittāḥ
Accusativebhāgavittam bhāgavittau bhāgavittān
Instrumentalbhāgavittena bhāgavittābhyām bhāgavittaiḥ bhāgavittebhiḥ
Dativebhāgavittāya bhāgavittābhyām bhāgavittebhyaḥ
Ablativebhāgavittāt bhāgavittābhyām bhāgavittebhyaḥ
Genitivebhāgavittasya bhāgavittayoḥ bhāgavittānām
Locativebhāgavitte bhāgavittayoḥ bhāgavitteṣu

Compound bhāgavitta -

Adverb -bhāgavittam -bhāgavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria