Declension table of ?bhāgavatīsaṃhitā

Deva

FeminineSingularDualPlural
Nominativebhāgavatīsaṃhitā bhāgavatīsaṃhite bhāgavatīsaṃhitāḥ
Vocativebhāgavatīsaṃhite bhāgavatīsaṃhite bhāgavatīsaṃhitāḥ
Accusativebhāgavatīsaṃhitām bhāgavatīsaṃhite bhāgavatīsaṃhitāḥ
Instrumentalbhāgavatīsaṃhitayā bhāgavatīsaṃhitābhyām bhāgavatīsaṃhitābhiḥ
Dativebhāgavatīsaṃhitāyai bhāgavatīsaṃhitābhyām bhāgavatīsaṃhitābhyaḥ
Ablativebhāgavatīsaṃhitāyāḥ bhāgavatīsaṃhitābhyām bhāgavatīsaṃhitābhyaḥ
Genitivebhāgavatīsaṃhitāyāḥ bhāgavatīsaṃhitayoḥ bhāgavatīsaṃhitānām
Locativebhāgavatīsaṃhitāyām bhāgavatīsaṃhitayoḥ bhāgavatīsaṃhitāsu

Adverb -bhāgavatīsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria