Declension table of ?bhāgavatīmatapaddhati

Deva

FeminineSingularDualPlural
Nominativebhāgavatīmatapaddhatiḥ bhāgavatīmatapaddhatī bhāgavatīmatapaddhatayaḥ
Vocativebhāgavatīmatapaddhate bhāgavatīmatapaddhatī bhāgavatīmatapaddhatayaḥ
Accusativebhāgavatīmatapaddhatim bhāgavatīmatapaddhatī bhāgavatīmatapaddhatīḥ
Instrumentalbhāgavatīmatapaddhatyā bhāgavatīmatapaddhatibhyām bhāgavatīmatapaddhatibhiḥ
Dativebhāgavatīmatapaddhatyai bhāgavatīmatapaddhataye bhāgavatīmatapaddhatibhyām bhāgavatīmatapaddhatibhyaḥ
Ablativebhāgavatīmatapaddhatyāḥ bhāgavatīmatapaddhateḥ bhāgavatīmatapaddhatibhyām bhāgavatīmatapaddhatibhyaḥ
Genitivebhāgavatīmatapaddhatyāḥ bhāgavatīmatapaddhateḥ bhāgavatīmatapaddhatyoḥ bhāgavatīmatapaddhatīnām
Locativebhāgavatīmatapaddhatyām bhāgavatīmatapaddhatau bhāgavatīmatapaddhatyoḥ bhāgavatīmatapaddhatiṣu

Compound bhāgavatīmatapaddhati -

Adverb -bhāgavatīmatapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria