Declension table of ?bhāgavatīmāhātmya

Deva

NeuterSingularDualPlural
Nominativebhāgavatīmāhātmyam bhāgavatīmāhātmye bhāgavatīmāhātmyāni
Vocativebhāgavatīmāhātmya bhāgavatīmāhātmye bhāgavatīmāhātmyāni
Accusativebhāgavatīmāhātmyam bhāgavatīmāhātmye bhāgavatīmāhātmyāni
Instrumentalbhāgavatīmāhātmyena bhāgavatīmāhātmyābhyām bhāgavatīmāhātmyaiḥ
Dativebhāgavatīmāhātmyāya bhāgavatīmāhātmyābhyām bhāgavatīmāhātmyebhyaḥ
Ablativebhāgavatīmāhātmyāt bhāgavatīmāhātmyābhyām bhāgavatīmāhātmyebhyaḥ
Genitivebhāgavatīmāhātmyasya bhāgavatīmāhātmyayoḥ bhāgavatīmāhātmyānām
Locativebhāgavatīmāhātmye bhāgavatīmāhātmyayoḥ bhāgavatīmāhātmyeṣu

Compound bhāgavatīmāhātmya -

Adverb -bhāgavatīmāhātmyam -bhāgavatīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria