Declension table of ?bhāgavatatattvabhāskara

Deva

MasculineSingularDualPlural
Nominativebhāgavatatattvabhāskaraḥ bhāgavatatattvabhāskarau bhāgavatatattvabhāskarāḥ
Vocativebhāgavatatattvabhāskara bhāgavatatattvabhāskarau bhāgavatatattvabhāskarāḥ
Accusativebhāgavatatattvabhāskaram bhāgavatatattvabhāskarau bhāgavatatattvabhāskarān
Instrumentalbhāgavatatattvabhāskareṇa bhāgavatatattvabhāskarābhyām bhāgavatatattvabhāskaraiḥ bhāgavatatattvabhāskarebhiḥ
Dativebhāgavatatattvabhāskarāya bhāgavatatattvabhāskarābhyām bhāgavatatattvabhāskarebhyaḥ
Ablativebhāgavatatattvabhāskarāt bhāgavatatattvabhāskarābhyām bhāgavatatattvabhāskarebhyaḥ
Genitivebhāgavatatattvabhāskarasya bhāgavatatattvabhāskarayoḥ bhāgavatatattvabhāskarāṇām
Locativebhāgavatatattvabhāskare bhāgavatatattvabhāskarayoḥ bhāgavatatattvabhāskareṣu

Compound bhāgavatatattvabhāskara -

Adverb -bhāgavatatattvabhāskaram -bhāgavatatattvabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria