Declension table of ?bhāgavatatātparyanirṇaya

Deva

MasculineSingularDualPlural
Nominativebhāgavatatātparyanirṇayaḥ bhāgavatatātparyanirṇayau bhāgavatatātparyanirṇayāḥ
Vocativebhāgavatatātparyanirṇaya bhāgavatatātparyanirṇayau bhāgavatatātparyanirṇayāḥ
Accusativebhāgavatatātparyanirṇayam bhāgavatatātparyanirṇayau bhāgavatatātparyanirṇayān
Instrumentalbhāgavatatātparyanirṇayena bhāgavatatātparyanirṇayābhyām bhāgavatatātparyanirṇayaiḥ bhāgavatatātparyanirṇayebhiḥ
Dativebhāgavatatātparyanirṇayāya bhāgavatatātparyanirṇayābhyām bhāgavatatātparyanirṇayebhyaḥ
Ablativebhāgavatatātparyanirṇayāt bhāgavatatātparyanirṇayābhyām bhāgavatatātparyanirṇayebhyaḥ
Genitivebhāgavatatātparyanirṇayasya bhāgavatatātparyanirṇayayoḥ bhāgavatatātparyanirṇayānām
Locativebhāgavatatātparyanirṇaye bhāgavatatātparyanirṇayayoḥ bhāgavatatātparyanirṇayeṣu

Compound bhāgavatatātparyanirṇaya -

Adverb -bhāgavatatātparyanirṇayam -bhāgavatatātparyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria