Declension table of ?bhāgavatatātparya

Deva

NeuterSingularDualPlural
Nominativebhāgavatatātparyam bhāgavatatātparye bhāgavatatātparyāṇi
Vocativebhāgavatatātparya bhāgavatatātparye bhāgavatatātparyāṇi
Accusativebhāgavatatātparyam bhāgavatatātparye bhāgavatatātparyāṇi
Instrumentalbhāgavatatātparyeṇa bhāgavatatātparyābhyām bhāgavatatātparyaiḥ
Dativebhāgavatatātparyāya bhāgavatatātparyābhyām bhāgavatatātparyebhyaḥ
Ablativebhāgavatatātparyāt bhāgavatatātparyābhyām bhāgavatatātparyebhyaḥ
Genitivebhāgavatatātparyasya bhāgavatatātparyayoḥ bhāgavatatātparyāṇām
Locativebhāgavatatātparye bhāgavatatātparyayoḥ bhāgavatatātparyeṣu

Compound bhāgavatatātparya -

Adverb -bhāgavatatātparyam -bhāgavatatātparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria