Declension table of ?bhāgavatastotra

Deva

NeuterSingularDualPlural
Nominativebhāgavatastotram bhāgavatastotre bhāgavatastotrāṇi
Vocativebhāgavatastotra bhāgavatastotre bhāgavatastotrāṇi
Accusativebhāgavatastotram bhāgavatastotre bhāgavatastotrāṇi
Instrumentalbhāgavatastotreṇa bhāgavatastotrābhyām bhāgavatastotraiḥ
Dativebhāgavatastotrāya bhāgavatastotrābhyām bhāgavatastotrebhyaḥ
Ablativebhāgavatastotrāt bhāgavatastotrābhyām bhāgavatastotrebhyaḥ
Genitivebhāgavatastotrasya bhāgavatastotrayoḥ bhāgavatastotrāṇām
Locativebhāgavatastotre bhāgavatastotrayoḥ bhāgavatastotreṣu

Compound bhāgavatastotra -

Adverb -bhāgavatastotram -bhāgavatastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria