Declension table of ?bhāgavatasārasamuccaya

Deva

MasculineSingularDualPlural
Nominativebhāgavatasārasamuccayaḥ bhāgavatasārasamuccayau bhāgavatasārasamuccayāḥ
Vocativebhāgavatasārasamuccaya bhāgavatasārasamuccayau bhāgavatasārasamuccayāḥ
Accusativebhāgavatasārasamuccayam bhāgavatasārasamuccayau bhāgavatasārasamuccayān
Instrumentalbhāgavatasārasamuccayena bhāgavatasārasamuccayābhyām bhāgavatasārasamuccayaiḥ bhāgavatasārasamuccayebhiḥ
Dativebhāgavatasārasamuccayāya bhāgavatasārasamuccayābhyām bhāgavatasārasamuccayebhyaḥ
Ablativebhāgavatasārasamuccayāt bhāgavatasārasamuccayābhyām bhāgavatasārasamuccayebhyaḥ
Genitivebhāgavatasārasamuccayasya bhāgavatasārasamuccayayoḥ bhāgavatasārasamuccayānām
Locativebhāgavatasārasamuccaye bhāgavatasārasamuccayayoḥ bhāgavatasārasamuccayeṣu

Compound bhāgavatasārasamuccaya -

Adverb -bhāgavatasārasamuccayam -bhāgavatasārasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria