Declension table of ?bhāgavatasāra

Deva

MasculineSingularDualPlural
Nominativebhāgavatasāraḥ bhāgavatasārau bhāgavatasārāḥ
Vocativebhāgavatasāra bhāgavatasārau bhāgavatasārāḥ
Accusativebhāgavatasāram bhāgavatasārau bhāgavatasārān
Instrumentalbhāgavatasāreṇa bhāgavatasārābhyām bhāgavatasāraiḥ bhāgavatasārebhiḥ
Dativebhāgavatasārāya bhāgavatasārābhyām bhāgavatasārebhyaḥ
Ablativebhāgavatasārāt bhāgavatasārābhyām bhāgavatasārebhyaḥ
Genitivebhāgavatasārasya bhāgavatasārayoḥ bhāgavatasārāṇām
Locativebhāgavatasāre bhāgavatasārayoḥ bhāgavatasāreṣu

Compound bhāgavatasāra -

Adverb -bhāgavatasāram -bhāgavatasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria