Declension table of ?bhāgavatasaṅkṣepavyākhyā

Deva

FeminineSingularDualPlural
Nominativebhāgavatasaṅkṣepavyākhyā bhāgavatasaṅkṣepavyākhye bhāgavatasaṅkṣepavyākhyāḥ
Vocativebhāgavatasaṅkṣepavyākhye bhāgavatasaṅkṣepavyākhye bhāgavatasaṅkṣepavyākhyāḥ
Accusativebhāgavatasaṅkṣepavyākhyām bhāgavatasaṅkṣepavyākhye bhāgavatasaṅkṣepavyākhyāḥ
Instrumentalbhāgavatasaṅkṣepavyākhyayā bhāgavatasaṅkṣepavyākhyābhyām bhāgavatasaṅkṣepavyākhyābhiḥ
Dativebhāgavatasaṅkṣepavyākhyāyai bhāgavatasaṅkṣepavyākhyābhyām bhāgavatasaṅkṣepavyākhyābhyaḥ
Ablativebhāgavatasaṅkṣepavyākhyāyāḥ bhāgavatasaṅkṣepavyākhyābhyām bhāgavatasaṅkṣepavyākhyābhyaḥ
Genitivebhāgavatasaṅkṣepavyākhyāyāḥ bhāgavatasaṅkṣepavyākhyayoḥ bhāgavatasaṅkṣepavyākhyāṇām
Locativebhāgavatasaṅkṣepavyākhyāyām bhāgavatasaṅkṣepavyākhyayoḥ bhāgavatasaṅkṣepavyākhyāsu

Adverb -bhāgavatasaṅkṣepavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria