Declension table of ?bhāgavatarahasya

Deva

NeuterSingularDualPlural
Nominativebhāgavatarahasyam bhāgavatarahasye bhāgavatarahasyāni
Vocativebhāgavatarahasya bhāgavatarahasye bhāgavatarahasyāni
Accusativebhāgavatarahasyam bhāgavatarahasye bhāgavatarahasyāni
Instrumentalbhāgavatarahasyena bhāgavatarahasyābhyām bhāgavatarahasyaiḥ
Dativebhāgavatarahasyāya bhāgavatarahasyābhyām bhāgavatarahasyebhyaḥ
Ablativebhāgavatarahasyāt bhāgavatarahasyābhyām bhāgavatarahasyebhyaḥ
Genitivebhāgavatarahasyasya bhāgavatarahasyayoḥ bhāgavatarahasyānām
Locativebhāgavatarahasye bhāgavatarahasyayoḥ bhāgavatarahasyeṣu

Compound bhāgavatarahasya -

Adverb -bhāgavatarahasyam -bhāgavatarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria