Declension table of ?bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsa

Deva

MasculineSingularDualPlural
Nominativebhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsaḥ bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsau bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsāḥ
Vocativebhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsa bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsau bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsāḥ
Accusativebhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsam bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsau bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsān
Instrumentalbhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsena bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsābhyām bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsaiḥ bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsebhiḥ
Dativebhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsāya bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsābhyām bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsebhyaḥ
Ablativebhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsāt bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsābhyām bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsebhyaḥ
Genitivebhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsasya bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsayoḥ bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsānām
Locativebhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāse bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsayoḥ bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāseṣu

Compound bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsa -

Adverb -bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsam -bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria