Declension table of ?bhāgavatapurāṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativebhāgavatapurāṇaprakāśaḥ bhāgavatapurāṇaprakāśau bhāgavatapurāṇaprakāśāḥ
Vocativebhāgavatapurāṇaprakāśa bhāgavatapurāṇaprakāśau bhāgavatapurāṇaprakāśāḥ
Accusativebhāgavatapurāṇaprakāśam bhāgavatapurāṇaprakāśau bhāgavatapurāṇaprakāśān
Instrumentalbhāgavatapurāṇaprakāśena bhāgavatapurāṇaprakāśābhyām bhāgavatapurāṇaprakāśaiḥ bhāgavatapurāṇaprakāśebhiḥ
Dativebhāgavatapurāṇaprakāśāya bhāgavatapurāṇaprakāśābhyām bhāgavatapurāṇaprakāśebhyaḥ
Ablativebhāgavatapurāṇaprakāśāt bhāgavatapurāṇaprakāśābhyām bhāgavatapurāṇaprakāśebhyaḥ
Genitivebhāgavatapurāṇaprakāśasya bhāgavatapurāṇaprakāśayoḥ bhāgavatapurāṇaprakāśānām
Locativebhāgavatapurāṇaprakāśe bhāgavatapurāṇaprakāśayoḥ bhāgavatapurāṇaprakāśeṣu

Compound bhāgavatapurāṇaprakāśa -

Adverb -bhāgavatapurāṇaprakāśam -bhāgavatapurāṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria