Declension table of ?bhāgavatapurāṇamahāvivaraṇa

Deva

NeuterSingularDualPlural
Nominativebhāgavatapurāṇamahāvivaraṇam bhāgavatapurāṇamahāvivaraṇe bhāgavatapurāṇamahāvivaraṇāni
Vocativebhāgavatapurāṇamahāvivaraṇa bhāgavatapurāṇamahāvivaraṇe bhāgavatapurāṇamahāvivaraṇāni
Accusativebhāgavatapurāṇamahāvivaraṇam bhāgavatapurāṇamahāvivaraṇe bhāgavatapurāṇamahāvivaraṇāni
Instrumentalbhāgavatapurāṇamahāvivaraṇena bhāgavatapurāṇamahāvivaraṇābhyām bhāgavatapurāṇamahāvivaraṇaiḥ
Dativebhāgavatapurāṇamahāvivaraṇāya bhāgavatapurāṇamahāvivaraṇābhyām bhāgavatapurāṇamahāvivaraṇebhyaḥ
Ablativebhāgavatapurāṇamahāvivaraṇāt bhāgavatapurāṇamahāvivaraṇābhyām bhāgavatapurāṇamahāvivaraṇebhyaḥ
Genitivebhāgavatapurāṇamahāvivaraṇasya bhāgavatapurāṇamahāvivaraṇayoḥ bhāgavatapurāṇamahāvivaraṇānām
Locativebhāgavatapurāṇamahāvivaraṇe bhāgavatapurāṇamahāvivaraṇayoḥ bhāgavatapurāṇamahāvivaraṇeṣu

Compound bhāgavatapurāṇamahāvivaraṇa -

Adverb -bhāgavatapurāṇamahāvivaraṇam -bhāgavatapurāṇamahāvivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria