Declension table of bhāgavatapurāṇa

Deva

NeuterSingularDualPlural
Nominativebhāgavatapurāṇam bhāgavatapurāṇe bhāgavatapurāṇāni
Vocativebhāgavatapurāṇa bhāgavatapurāṇe bhāgavatapurāṇāni
Accusativebhāgavatapurāṇam bhāgavatapurāṇe bhāgavatapurāṇāni
Instrumentalbhāgavatapurāṇena bhāgavatapurāṇābhyām bhāgavatapurāṇaiḥ
Dativebhāgavatapurāṇāya bhāgavatapurāṇābhyām bhāgavatapurāṇebhyaḥ
Ablativebhāgavatapurāṇāt bhāgavatapurāṇābhyām bhāgavatapurāṇebhyaḥ
Genitivebhāgavatapurāṇasya bhāgavatapurāṇayoḥ bhāgavatapurāṇānām
Locativebhāgavatapurāṇe bhāgavatapurāṇayoḥ bhāgavatapurāṇeṣu

Compound bhāgavatapurāṇa -

Adverb -bhāgavatapurāṇam -bhāgavatapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria