Declension table of ?bhāgavatanibandhayojanā

Deva

FeminineSingularDualPlural
Nominativebhāgavatanibandhayojanā bhāgavatanibandhayojane bhāgavatanibandhayojanāḥ
Vocativebhāgavatanibandhayojane bhāgavatanibandhayojane bhāgavatanibandhayojanāḥ
Accusativebhāgavatanibandhayojanām bhāgavatanibandhayojane bhāgavatanibandhayojanāḥ
Instrumentalbhāgavatanibandhayojanayā bhāgavatanibandhayojanābhyām bhāgavatanibandhayojanābhiḥ
Dativebhāgavatanibandhayojanāyai bhāgavatanibandhayojanābhyām bhāgavatanibandhayojanābhyaḥ
Ablativebhāgavatanibandhayojanāyāḥ bhāgavatanibandhayojanābhyām bhāgavatanibandhayojanābhyaḥ
Genitivebhāgavatanibandhayojanāyāḥ bhāgavatanibandhayojanayoḥ bhāgavatanibandhayojanānām
Locativebhāgavatanibandhayojanāyām bhāgavatanibandhayojanayoḥ bhāgavatanibandhayojanāsu

Adverb -bhāgavatanibandhayojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria