Declension table of ?bhāgavatamuktāphala

Deva

NeuterSingularDualPlural
Nominativebhāgavatamuktāphalam bhāgavatamuktāphale bhāgavatamuktāphalāni
Vocativebhāgavatamuktāphala bhāgavatamuktāphale bhāgavatamuktāphalāni
Accusativebhāgavatamuktāphalam bhāgavatamuktāphale bhāgavatamuktāphalāni
Instrumentalbhāgavatamuktāphalena bhāgavatamuktāphalābhyām bhāgavatamuktāphalaiḥ
Dativebhāgavatamuktāphalāya bhāgavatamuktāphalābhyām bhāgavatamuktāphalebhyaḥ
Ablativebhāgavatamuktāphalāt bhāgavatamuktāphalābhyām bhāgavatamuktāphalebhyaḥ
Genitivebhāgavatamuktāphalasya bhāgavatamuktāphalayoḥ bhāgavatamuktāphalānām
Locativebhāgavatamuktāphale bhāgavatamuktāphalayoḥ bhāgavatamuktāphaleṣu

Compound bhāgavatamuktāphala -

Adverb -bhāgavatamuktāphalam -bhāgavatamuktāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria