Declension table of ?bhāgavatamāhātmya

Deva

NeuterSingularDualPlural
Nominativebhāgavatamāhātmyam bhāgavatamāhātmye bhāgavatamāhātmyāni
Vocativebhāgavatamāhātmya bhāgavatamāhātmye bhāgavatamāhātmyāni
Accusativebhāgavatamāhātmyam bhāgavatamāhātmye bhāgavatamāhātmyāni
Instrumentalbhāgavatamāhātmyena bhāgavatamāhātmyābhyām bhāgavatamāhātmyaiḥ
Dativebhāgavatamāhātmyāya bhāgavatamāhātmyābhyām bhāgavatamāhātmyebhyaḥ
Ablativebhāgavatamāhātmyāt bhāgavatamāhātmyābhyām bhāgavatamāhātmyebhyaḥ
Genitivebhāgavatamāhātmyasya bhāgavatamāhātmyayoḥ bhāgavatamāhātmyānām
Locativebhāgavatamāhātmye bhāgavatamāhātmyayoḥ bhāgavatamāhātmyeṣu

Compound bhāgavatamāhātmya -

Adverb -bhāgavatamāhātmyam -bhāgavatamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria