Declension table of ?bhāgavatakaumudī

Deva

FeminineSingularDualPlural
Nominativebhāgavatakaumudī bhāgavatakaumudyau bhāgavatakaumudyaḥ
Vocativebhāgavatakaumudi bhāgavatakaumudyau bhāgavatakaumudyaḥ
Accusativebhāgavatakaumudīm bhāgavatakaumudyau bhāgavatakaumudīḥ
Instrumentalbhāgavatakaumudyā bhāgavatakaumudībhyām bhāgavatakaumudībhiḥ
Dativebhāgavatakaumudyai bhāgavatakaumudībhyām bhāgavatakaumudībhyaḥ
Ablativebhāgavatakaumudyāḥ bhāgavatakaumudībhyām bhāgavatakaumudībhyaḥ
Genitivebhāgavatakaumudyāḥ bhāgavatakaumudyoḥ bhāgavatakaumudīnām
Locativebhāgavatakaumudyām bhāgavatakaumudyoḥ bhāgavatakaumudīṣu

Compound bhāgavatakaumudi - bhāgavatakaumudī -

Adverb -bhāgavatakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria