Declension table of ?bhāgavatacūrṇikā

Deva

FeminineSingularDualPlural
Nominativebhāgavatacūrṇikā bhāgavatacūrṇike bhāgavatacūrṇikāḥ
Vocativebhāgavatacūrṇike bhāgavatacūrṇike bhāgavatacūrṇikāḥ
Accusativebhāgavatacūrṇikām bhāgavatacūrṇike bhāgavatacūrṇikāḥ
Instrumentalbhāgavatacūrṇikayā bhāgavatacūrṇikābhyām bhāgavatacūrṇikābhiḥ
Dativebhāgavatacūrṇikāyai bhāgavatacūrṇikābhyām bhāgavatacūrṇikābhyaḥ
Ablativebhāgavatacūrṇikāyāḥ bhāgavatacūrṇikābhyām bhāgavatacūrṇikābhyaḥ
Genitivebhāgavatacūrṇikāyāḥ bhāgavatacūrṇikayoḥ bhāgavatacūrṇikānām
Locativebhāgavatacūrṇikāyām bhāgavatacūrṇikayoḥ bhāgavatacūrṇikāsu

Adverb -bhāgavatacūrṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria