Declension table of bhāgavata

Deva

MasculineSingularDualPlural
Nominativebhāgavataḥ bhāgavatau bhāgavatāḥ
Vocativebhāgavata bhāgavatau bhāgavatāḥ
Accusativebhāgavatam bhāgavatau bhāgavatān
Instrumentalbhāgavatena bhāgavatābhyām bhāgavataiḥ bhāgavatebhiḥ
Dativebhāgavatāya bhāgavatābhyām bhāgavatebhyaḥ
Ablativebhāgavatāt bhāgavatābhyām bhāgavatebhyaḥ
Genitivebhāgavatasya bhāgavatayoḥ bhāgavatānām
Locativebhāgavate bhāgavatayoḥ bhāgavateṣu

Compound bhāgavata -

Adverb -bhāgavatam -bhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria