Declension table of bhāgavṛtti

Deva

FeminineSingularDualPlural
Nominativebhāgavṛttiḥ bhāgavṛttī bhāgavṛttayaḥ
Vocativebhāgavṛtte bhāgavṛttī bhāgavṛttayaḥ
Accusativebhāgavṛttim bhāgavṛttī bhāgavṛttīḥ
Instrumentalbhāgavṛttyā bhāgavṛttibhyām bhāgavṛttibhiḥ
Dativebhāgavṛttyai bhāgavṛttaye bhāgavṛttibhyām bhāgavṛttibhyaḥ
Ablativebhāgavṛttyāḥ bhāgavṛtteḥ bhāgavṛttibhyām bhāgavṛttibhyaḥ
Genitivebhāgavṛttyāḥ bhāgavṛtteḥ bhāgavṛttyoḥ bhāgavṛttīnām
Locativebhāgavṛttyām bhāgavṛttau bhāgavṛttyoḥ bhāgavṛttiṣu

Compound bhāgavṛtti -

Adverb -bhāgavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria