Declension table of ?bhāgapāṭha

Deva

MasculineSingularDualPlural
Nominativebhāgapāṭhaḥ bhāgapāṭhau bhāgapāṭhāḥ
Vocativebhāgapāṭha bhāgapāṭhau bhāgapāṭhāḥ
Accusativebhāgapāṭham bhāgapāṭhau bhāgapāṭhān
Instrumentalbhāgapāṭhena bhāgapāṭhābhyām bhāgapāṭhaiḥ bhāgapāṭhebhiḥ
Dativebhāgapāṭhāya bhāgapāṭhābhyām bhāgapāṭhebhyaḥ
Ablativebhāgapāṭhāt bhāgapāṭhābhyām bhāgapāṭhebhyaḥ
Genitivebhāgapāṭhasya bhāgapāṭhayoḥ bhāgapāṭhānām
Locativebhāgapāṭhe bhāgapāṭhayoḥ bhāgapāṭheṣu

Compound bhāgapāṭha -

Adverb -bhāgapāṭham -bhāgapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria