Declension table of ?bhāgamukha

Deva

MasculineSingularDualPlural
Nominativebhāgamukhaḥ bhāgamukhau bhāgamukhāḥ
Vocativebhāgamukha bhāgamukhau bhāgamukhāḥ
Accusativebhāgamukham bhāgamukhau bhāgamukhān
Instrumentalbhāgamukhena bhāgamukhābhyām bhāgamukhaiḥ bhāgamukhebhiḥ
Dativebhāgamukhāya bhāgamukhābhyām bhāgamukhebhyaḥ
Ablativebhāgamukhāt bhāgamukhābhyām bhāgamukhebhyaḥ
Genitivebhāgamukhasya bhāgamukhayoḥ bhāgamukhānām
Locativebhāgamukhe bhāgamukhayoḥ bhāgamukheṣu

Compound bhāgamukha -

Adverb -bhāgamukham -bhāgamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria