Declension table of ?bhāgali

Deva

MasculineSingularDualPlural
Nominativebhāgaliḥ bhāgalī bhāgalayaḥ
Vocativebhāgale bhāgalī bhāgalayaḥ
Accusativebhāgalim bhāgalī bhāgalīn
Instrumentalbhāgalinā bhāgalibhyām bhāgalibhiḥ
Dativebhāgalaye bhāgalibhyām bhāgalibhyaḥ
Ablativebhāgaleḥ bhāgalibhyām bhāgalibhyaḥ
Genitivebhāgaleḥ bhāgalyoḥ bhāgalīnām
Locativebhāgalau bhāgalyoḥ bhāgaliṣu

Compound bhāgali -

Adverb -bhāgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria