Declension table of ?bhāgalaka

Deva

MasculineSingularDualPlural
Nominativebhāgalakaḥ bhāgalakau bhāgalakāḥ
Vocativebhāgalaka bhāgalakau bhāgalakāḥ
Accusativebhāgalakam bhāgalakau bhāgalakān
Instrumentalbhāgalakena bhāgalakābhyām bhāgalakaiḥ bhāgalakebhiḥ
Dativebhāgalakāya bhāgalakābhyām bhāgalakebhyaḥ
Ablativebhāgalakāt bhāgalakābhyām bhāgalakebhyaḥ
Genitivebhāgalakasya bhāgalakayoḥ bhāgalakānām
Locativebhāgalake bhāgalakayoḥ bhāgalakeṣu

Compound bhāgalaka -

Adverb -bhāgalakam -bhāgalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria