Declension table of ?bhāgalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativebhāgalakṣaṇā bhāgalakṣaṇe bhāgalakṣaṇāḥ
Vocativebhāgalakṣaṇe bhāgalakṣaṇe bhāgalakṣaṇāḥ
Accusativebhāgalakṣaṇām bhāgalakṣaṇe bhāgalakṣaṇāḥ
Instrumentalbhāgalakṣaṇayā bhāgalakṣaṇābhyām bhāgalakṣaṇābhiḥ
Dativebhāgalakṣaṇāyai bhāgalakṣaṇābhyām bhāgalakṣaṇābhyaḥ
Ablativebhāgalakṣaṇāyāḥ bhāgalakṣaṇābhyām bhāgalakṣaṇābhyaḥ
Genitivebhāgalakṣaṇāyāḥ bhāgalakṣaṇayoḥ bhāgalakṣaṇānām
Locativebhāgalakṣaṇāyām bhāgalakṣaṇayoḥ bhāgalakṣaṇāsu

Adverb -bhāgalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria