Declension table of ?bhāgala

Deva

MasculineSingularDualPlural
Nominativebhāgalaḥ bhāgalau bhāgalāḥ
Vocativebhāgala bhāgalau bhāgalāḥ
Accusativebhāgalam bhāgalau bhāgalān
Instrumentalbhāgalena bhāgalābhyām bhāgalaiḥ bhāgalebhiḥ
Dativebhāgalāya bhāgalābhyām bhāgalebhyaḥ
Ablativebhāgalāt bhāgalābhyām bhāgalebhyaḥ
Genitivebhāgalasya bhāgalayoḥ bhāgalānām
Locativebhāgale bhāgalayoḥ bhāgaleṣu

Compound bhāgala -

Adverb -bhāgalam -bhāgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria