Declension table of ?bhāgahāriṇī

Deva

FeminineSingularDualPlural
Nominativebhāgahāriṇī bhāgahāriṇyau bhāgahāriṇyaḥ
Vocativebhāgahāriṇi bhāgahāriṇyau bhāgahāriṇyaḥ
Accusativebhāgahāriṇīm bhāgahāriṇyau bhāgahāriṇīḥ
Instrumentalbhāgahāriṇyā bhāgahāriṇībhyām bhāgahāriṇībhiḥ
Dativebhāgahāriṇyai bhāgahāriṇībhyām bhāgahāriṇībhyaḥ
Ablativebhāgahāriṇyāḥ bhāgahāriṇībhyām bhāgahāriṇībhyaḥ
Genitivebhāgahāriṇyāḥ bhāgahāriṇyoḥ bhāgahāriṇīnām
Locativebhāgahāriṇyām bhāgahāriṇyoḥ bhāgahāriṇīṣu

Compound bhāgahāriṇi - bhāgahāriṇī -

Adverb -bhāgahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria