Declension table of bhāgadugha

Deva

MasculineSingularDualPlural
Nominativebhāgadughaḥ bhāgadughau bhāgadughāḥ
Vocativebhāgadugha bhāgadughau bhāgadughāḥ
Accusativebhāgadugham bhāgadughau bhāgadughān
Instrumentalbhāgadughena bhāgadughābhyām bhāgadughaiḥ bhāgadughebhiḥ
Dativebhāgadughāya bhāgadughābhyām bhāgadughebhyaḥ
Ablativebhāgadughāt bhāgadughābhyām bhāgadughebhyaḥ
Genitivebhāgadughasya bhāgadughayoḥ bhāgadughānām
Locativebhāgadughe bhāgadughayoḥ bhāgadugheṣu

Compound bhāgadugha -

Adverb -bhāgadugham -bhāgadughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria