Declension table of bhāgadheya

Deva

NeuterSingularDualPlural
Nominativebhāgadheyam bhāgadheye bhāgadheyāni
Vocativebhāgadheya bhāgadheye bhāgadheyāni
Accusativebhāgadheyam bhāgadheye bhāgadheyāni
Instrumentalbhāgadheyena bhāgadheyābhyām bhāgadheyaiḥ
Dativebhāgadheyāya bhāgadheyābhyām bhāgadheyebhyaḥ
Ablativebhāgadheyāt bhāgadheyābhyām bhāgadheyebhyaḥ
Genitivebhāgadheyasya bhāgadheyayoḥ bhāgadheyānām
Locativebhāgadheye bhāgadheyayoḥ bhāgadheyeṣu

Compound bhāgadheya -

Adverb -bhāgadheyam -bhāgadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria