Declension table of ?bhāgadhāna

Deva

NeuterSingularDualPlural
Nominativebhāgadhānam bhāgadhāne bhāgadhānāni
Vocativebhāgadhāna bhāgadhāne bhāgadhānāni
Accusativebhāgadhānam bhāgadhāne bhāgadhānāni
Instrumentalbhāgadhānena bhāgadhānābhyām bhāgadhānaiḥ
Dativebhāgadhānāya bhāgadhānābhyām bhāgadhānebhyaḥ
Ablativebhāgadhānāt bhāgadhānābhyām bhāgadhānebhyaḥ
Genitivebhāgadhānasya bhāgadhānayoḥ bhāgadhānānām
Locativebhāgadhāne bhāgadhānayoḥ bhāgadhāneṣu

Compound bhāgadhāna -

Adverb -bhāgadhānam -bhāgadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria