Declension table of ?bhāgabhāj

Deva

NeuterSingularDualPlural
Nominativebhāgabhāk bhāgabhājī bhāgabhāñji
Vocativebhāgabhāk bhāgabhājī bhāgabhāñji
Accusativebhāgabhāk bhāgabhājī bhāgabhāñji
Instrumentalbhāgabhājā bhāgabhāgbhyām bhāgabhāgbhiḥ
Dativebhāgabhāje bhāgabhāgbhyām bhāgabhāgbhyaḥ
Ablativebhāgabhājaḥ bhāgabhāgbhyām bhāgabhāgbhyaḥ
Genitivebhāgabhājaḥ bhāgabhājoḥ bhāgabhājām
Locativebhāgabhāji bhāgabhājoḥ bhāgabhākṣu

Compound bhāgabhāk -

Adverb -bhāgabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria