Declension table of ?bhāgārthinī

Deva

FeminineSingularDualPlural
Nominativebhāgārthinī bhāgārthinyau bhāgārthinyaḥ
Vocativebhāgārthini bhāgārthinyau bhāgārthinyaḥ
Accusativebhāgārthinīm bhāgārthinyau bhāgārthinīḥ
Instrumentalbhāgārthinyā bhāgārthinībhyām bhāgārthinībhiḥ
Dativebhāgārthinyai bhāgārthinībhyām bhāgārthinībhyaḥ
Ablativebhāgārthinyāḥ bhāgārthinībhyām bhāgārthinībhyaḥ
Genitivebhāgārthinyāḥ bhāgārthinyoḥ bhāgārthinīnām
Locativebhāgārthinyām bhāgārthinyoḥ bhāgārthinīṣu

Compound bhāgārthini - bhāgārthinī -

Adverb -bhāgārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria