Declension table of ?bhāgārha

Deva

MasculineSingularDualPlural
Nominativebhāgārhaḥ bhāgārhau bhāgārhāḥ
Vocativebhāgārha bhāgārhau bhāgārhāḥ
Accusativebhāgārham bhāgārhau bhāgārhān
Instrumentalbhāgārheṇa bhāgārhābhyām bhāgārhaiḥ bhāgārhebhiḥ
Dativebhāgārhāya bhāgārhābhyām bhāgārhebhyaḥ
Ablativebhāgārhāt bhāgārhābhyām bhāgārhebhyaḥ
Genitivebhāgārhasya bhāgārhayoḥ bhāgārhāṇām
Locativebhāgārhe bhāgārhayoḥ bhāgārheṣu

Compound bhāgārha -

Adverb -bhāgārham -bhāgārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria