Declension table of ?bhāgāpavāhajāti

Deva

FeminineSingularDualPlural
Nominativebhāgāpavāhajātiḥ bhāgāpavāhajātī bhāgāpavāhajātayaḥ
Vocativebhāgāpavāhajāte bhāgāpavāhajātī bhāgāpavāhajātayaḥ
Accusativebhāgāpavāhajātim bhāgāpavāhajātī bhāgāpavāhajātīḥ
Instrumentalbhāgāpavāhajātyā bhāgāpavāhajātibhyām bhāgāpavāhajātibhiḥ
Dativebhāgāpavāhajātyai bhāgāpavāhajātaye bhāgāpavāhajātibhyām bhāgāpavāhajātibhyaḥ
Ablativebhāgāpavāhajātyāḥ bhāgāpavāhajāteḥ bhāgāpavāhajātibhyām bhāgāpavāhajātibhyaḥ
Genitivebhāgāpavāhajātyāḥ bhāgāpavāhajāteḥ bhāgāpavāhajātyoḥ bhāgāpavāhajātīnām
Locativebhāgāpavāhajātyām bhāgāpavāhajātau bhāgāpavāhajātyoḥ bhāgāpavāhajātiṣu

Compound bhāgāpavāhajāti -

Adverb -bhāgāpavāhajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria