Declension table of ?bhāgānubandhajāti

Deva

FeminineSingularDualPlural
Nominativebhāgānubandhajātiḥ bhāgānubandhajātī bhāgānubandhajātayaḥ
Vocativebhāgānubandhajāte bhāgānubandhajātī bhāgānubandhajātayaḥ
Accusativebhāgānubandhajātim bhāgānubandhajātī bhāgānubandhajātīḥ
Instrumentalbhāgānubandhajātyā bhāgānubandhajātibhyām bhāgānubandhajātibhiḥ
Dativebhāgānubandhajātyai bhāgānubandhajātaye bhāgānubandhajātibhyām bhāgānubandhajātibhyaḥ
Ablativebhāgānubandhajātyāḥ bhāgānubandhajāteḥ bhāgānubandhajātibhyām bhāgānubandhajātibhyaḥ
Genitivebhāgānubandhajātyāḥ bhāgānubandhajāteḥ bhāgānubandhajātyoḥ bhāgānubandhajātīnām
Locativebhāgānubandhajātyām bhāgānubandhajātau bhāgānubandhajātyoḥ bhāgānubandhajātiṣu

Compound bhāgānubandhajāti -

Adverb -bhāgānubandhajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria