Declension table of ?bhāṅgīna

Deva

NeuterSingularDualPlural
Nominativebhāṅgīnam bhāṅgīne bhāṅgīnāni
Vocativebhāṅgīna bhāṅgīne bhāṅgīnāni
Accusativebhāṅgīnam bhāṅgīne bhāṅgīnāni
Instrumentalbhāṅgīnena bhāṅgīnābhyām bhāṅgīnaiḥ
Dativebhāṅgīnāya bhāṅgīnābhyām bhāṅgīnebhyaḥ
Ablativebhāṅgīnāt bhāṅgīnābhyām bhāṅgīnebhyaḥ
Genitivebhāṅgīnasya bhāṅgīnayoḥ bhāṅgīnānām
Locativebhāṅgīne bhāṅgīnayoḥ bhāṅgīneṣu

Compound bhāṅgīna -

Adverb -bhāṅgīnam -bhāṅgīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria