Declension table of ?bhāṅgīna

Deva

MasculineSingularDualPlural
Nominativebhāṅgīnaḥ bhāṅgīnau bhāṅgīnāḥ
Vocativebhāṅgīna bhāṅgīnau bhāṅgīnāḥ
Accusativebhāṅgīnam bhāṅgīnau bhāṅgīnān
Instrumentalbhāṅgīnena bhāṅgīnābhyām bhāṅgīnaiḥ bhāṅgīnebhiḥ
Dativebhāṅgīnāya bhāṅgīnābhyām bhāṅgīnebhyaḥ
Ablativebhāṅgīnāt bhāṅgīnābhyām bhāṅgīnebhyaḥ
Genitivebhāṅgīnasya bhāṅgīnayoḥ bhāṅgīnānām
Locativebhāṅgīne bhāṅgīnayoḥ bhāṅgīneṣu

Compound bhāṅgīna -

Adverb -bhāṅgīnam -bhāṅgīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria