Declension table of ?bhāṅgī

Deva

FeminineSingularDualPlural
Nominativebhāṅgī bhāṅgyau bhāṅgyaḥ
Vocativebhāṅgi bhāṅgyau bhāṅgyaḥ
Accusativebhāṅgīm bhāṅgyau bhāṅgīḥ
Instrumentalbhāṅgyā bhāṅgībhyām bhāṅgībhiḥ
Dativebhāṅgyai bhāṅgībhyām bhāṅgībhyaḥ
Ablativebhāṅgyāḥ bhāṅgībhyām bhāṅgībhyaḥ
Genitivebhāṅgyāḥ bhāṅgyoḥ bhāṅgīnām
Locativebhāṅgyām bhāṅgyoḥ bhāṅgīṣu

Compound bhāṅgi - bhāṅgī -

Adverb -bhāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria